The Sanskrit Reader Companion

Show Summary of Solutions

Input: sāvitrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ nāyantritas trivedo 'pi sarvāśī sarvavikrayī

Sentence: सावित्रीमात्रसारः अपि वरम् विप्रः सुयन्त्रितः नायन्त्रितस् त्रिवेदः अपि सर्वाशी सर्वविक्रयी
सावित्री मात्र सारः अपि वरम् विप्रः सुयन्त्रितः अयन्त्रितः त्रि वेदः अपि सर्व आशी सर्व विक्रयी



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria